Skip to main content

ŚB 9.23.23

Devanagari

दुर्मदो भद्रसेनस्य धनक: कृतवीर्यसू: ।
कृताग्नि: कृतवर्मा च कृतौजा धनकात्मजा: ॥ २३ ॥

Text

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

Synonyms

durmadaḥ — Durmada; bhadrasenasya — of Bhadrasena; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — giving birth to Kṛtavīrya; kṛtāgniḥ — by the name Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — also; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — sons of Dhanaka.

Translation

The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā.