Skip to main content

ŚB 9.23.2

Devanagari

जनमेजयस्तस्य पुत्रो महाशालो महामना: ।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥

Text

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau

Synonyms

janamejayaḥ — Janamejaya; tasya — of him (Janamejaya); putraḥ — a son; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (from Mahāśāla) a son named Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — and; mahāmanasaḥ — from Mahāmanā; ātmajau — two sons.

Translation

From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.