Skip to main content

ŚB 9.20.6

Devanagari

ऋतेयो रन्तिनावोऽभूत् त्रयस्तस्यात्मजा नृप ।
सुमतिर्ध्रुवोऽप्रतिरथ: कण्वोऽप्रतिरथात्मज: ॥ ६ ॥

Text

ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ

Synonyms

ṛteyoḥ — from the son named Ṛteyu; rantināvaḥ — the son named Rantināva; abhūt — appeared; trayaḥ — three; tasya — his (Rantināva’s); ātmajāḥ — sons; nṛpa — O King; sumatiḥ — Sumati; dhruvaḥ — Dhruva; apratirathaḥ — Apratiratha; kaṇvaḥ — Kaṇva; apratiratha-ātmajaḥ — the son of Apratiratha.

Translation

Ṛteyu had a son named Rantināva, who had three sons, named Sumati, Dhruva and Apratiratha. Apratiratha had only one son, whose name was Kaṇva.