Skip to main content

ŚB 9.2.20

Devanagari

वीतिहोत्रस्त्विन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
उरुश्रवा: सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥

Text

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato ’bhavat

Synonyms

vītihotraḥ — Vītihotra; tu — but; indrasenāt — from Indrasena; tasya — of Vītihotra; satyaśravāḥ — known by the name Satyaśravā; abhūt — there was; uruśravāḥ — Uruśravā; sutaḥ — was the son; tasya — of him (Satyaśravā); devadattaḥ — Devadatta; tataḥ — from Uruśravā; abhavat — there was.

Translation

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.