Skip to main content

ŚB 9.18.17

Devanagari

एवंविधै: सुपरुषै: क्षिप्‍त्वाचार्यसुतां सतीम् ।
शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ १७ ॥

Text

evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā

Synonyms

evam-vidhaiḥ — such; su-paruṣaiḥ — by unkind words; kṣiptvā — after chastising; ācārya-sutām — the daughter of Śukrācārya; satīm — Devayānī; śarmiṣṭhā — Śarmiṣṭhā; prākṣipat — threw (her); kūpe — into a well; vāsaḥ — the garments; ca — and; ādāya — taking away; manyunā — because of anger.

Translation

Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī’s garments and threw Devayānī into a well.