Skip to main content

ŚB 9.17.6

Devanagari

स एव शत्रुजिद् वत्स ऋतध्वज इतीरित: ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्तत: ॥ ६ ॥

Text

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

Synonyms

saḥ — that Dyumān; eva — indeed; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — like that; īritaḥ — known; tathā — as well as; kuvalayāśva — Kuvalayāśva; iti — thus; proktaḥ — well known; alarka-ādayaḥ — Alarka and other sons; tataḥ — from him.

Translation

Dyumān was also known as Śatrujit, Vatsa, Ṛtadhvaja and Kuvalayāśva. From him were born Alarka and other sons.