Skip to main content

ŚB 9.17.16

Devanagari

कुशात् प्रति: क्षात्रवृद्धात् सञ्जयस्तत्सुतो जय: ।
तत: कृत: कृतस्यापि जज्ञे हर्यबलो नृप: ॥ १६ ॥

Text

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

Synonyms

kuśāt — from Kuśa; pratiḥ — a son named Prati; kṣātravṛddhāt — the grandson of Kṣatravṛddha; sañjayaḥ — a son named Sañjaya; tat-sutaḥ — his son; jayaḥ — Jaya; tataḥ — from him; kṛtaḥ — Kṛta; kṛtasya — from Kṛta; api — as well as; jajñe — was born; haryabalaḥ — Haryabala; nṛpaḥ — the king.

Translation

From Kuśa, the grandson of Kṣatravṛddha, was born a son named Prati. The son of Prati was Sañjaya, and the son of Sañjaya was Jaya. From Jaya, Kṛta was born, and from Kṛta, King Haryabala.