Skip to main content

ŚB 9.13.20-21

Devanagari

कृतध्वजात् केशिध्वज: खाण्डिक्यस्तु मितध्वजात् ।
कृतध्वजसुतो राजन्नात्मविद्याविशारद: ॥ २० ॥
खाण्डिक्य: कर्मतत्त्वज्ञो भीत: केशिध्वजाद्‍द्रुत: ।
भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुत: ॥ २१ ॥

Text

kṛtadhvajāt keśidhvajaḥ
khāṇḍikyas tu mitadhvajāt
kṛtadhvaja-suto rājann
ātma-vidyā-viśāradaḥ
khāṇḍikyaḥ karma-tattva-jño
bhītaḥ keśidhvajād drutaḥ
bhānumāṁs tasya putro ’bhūc
chatadyumnas tu tat-sutaḥ

Synonyms

kṛtadhvajāt — from Kṛtadhvaja; keśidhvajaḥ — a son named Keśidhvaja; khāṇḍikyaḥ tu — also a son named Khāṇḍikya; mitadhvajāt — from Mitadhvaja; kṛtadhvaja-sutaḥ — the son of Kṛtadhvaja; rājan — O King; ātma-vidyā-viśāradaḥ — expert in transcendental science; khāṇḍikyaḥ — King Khāṇḍikya; karma-tattva-jñaḥ — expert in Vedic ritualistic ceremonies; bhītaḥ — fearing; keśidhvajāt — because of Keśidhvaja; drutaḥ — he fled; bhānumān — Bhānumān; tasya — of Keśidhvaja; putraḥ — son; abhūt — there was; śatadyumnaḥ — Śatadyumna; tu — but; tat-sutaḥ — the son of Bhānumān.

Translation

O Mahārāja Parīkṣit, the son of Kṛtadhvaja was Keśidhvaja, and the son of Mitadhvaja was Khāṇḍikya. The son of Kṛtadhvaja was expert in spiritual knowledge, and the son of Mitadhvaja was expert in Vedic ritualistic ceremonies. Khāṇḍikya fled in fear of Keśidhvaja. The son of Keśidhvaja was Bhānumān, and the son of Bhānumān was Śatadyumna.