Skip to main content

ŚB 9.13.1

Devanagari

श्रीशुक उवाच
निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् ।
आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भो: ॥ १ ॥

Text

śrī-śuka uvāca
nimir ikṣvāku-tanayo
vasiṣṭham avṛtartvijam
ārabhya satraṁ so ’py āha
śakreṇa prāg vṛto ’smi bhoḥ

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; nimiḥ — King Nimi; ikṣvāku-tanayaḥ — the son of Mahārāja Ikṣvāku; vasiṣṭham — the great sage Vasiṣṭha; avṛta — appointed; ṛtvijam — the chief priest of the sacrifice; ārabhya — beginning; satram — the sacrifice; saḥ — he, Vasiṣṭha; api — also; āha — said; śakreṇa — by Lord Indra; prāk — before; vṛtaḥ asmi — I was appointed; bhoḥ — O Mahārāja Nimi.

Translation

Śrīla Śukadeva Gosvāmī said: After beginning sacrifices, Mahārāja Nimi, the son of Ikṣvāku, requested the great sage Vasiṣṭha to take the post of chief priest. At that time, Vasiṣṭha replied, “My dear Mahārāja Nimi, I have already accepted the same post in a sacrifice begun by Lord Indra.”