Skip to main content

ŚB 9.12.12

Devanagari

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्कर: ।
तस्यान्तरिक्षस्तत्पुत्र: सुतपास्तदमित्रजित् ॥ १२ ॥

Text

bhavitā marudevo ’tha
sunakṣatro ’tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit

Synonyms

bhavitā — will be born; marudevaḥ — Marudeva; atha — thereafter; sunakṣatraḥ — Sunakṣatra; atha — thereafter; puṣkaraḥ — Puṣkara, a son of Sunakṣatra; tasya — of Puṣkara; antarikṣaḥ — Antarikṣa; tat-putraḥ — his son; sutapāḥ — Sutapā; tat — from him; amitrajit — a son named Amitrajit.

Translation

Thereafter, from Supratīka will come Marudeva; from Marudeva, Sunakṣatra; from Sunakṣatra, Puṣkara; and from Puṣkara, Antarikṣa. The son of Antarikṣa will be Sutapā, and his son will be Amitrajit.