Skip to main content

ŚB 9.1.22

Devanagari

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वर: ।
ददाविलाभवत् तेन सुद्युम्न: पुरुषर्षभ: ॥ २२ ॥

Text

tasmai kāma-varaṁ tuṣṭo
bhagavān harir īśvaraḥ
dadāv ilābhavat tena
sudyumnaḥ puruṣarṣabhaḥ

Synonyms

tasmai — unto him (Vasiṣṭha); kāma-varam — the desired benediction; tuṣṭaḥ — being pleased; bhagavān — the Supreme Personality; hariḥ īśvaraḥ — the supreme controller, the Lord; dadau — gave; ilā — the girl, Ilā; abhavat — became; tena — because of this benediction; sudyumnaḥ — by the name Sudyumna; puruṣa-ṛṣabhaḥ — a nice male.

Translation

The Supreme Personality of Godhead, the supreme controller, being pleased with Vasiṣṭha, gave him the benediction he desired. Thus Ilā was transformed into a very fine male named Sudyumna.