Skip to main content

ŚB 8.5.7

Devanagari

षष्ठश्च चक्षुष: पुत्रश्चाक्षुषो नाम वै मनु: ।
पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजा: ॥ ७ ॥

Text

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ

Synonyms

ṣaṣṭhaḥ — the sixth; ca — and; cakṣuṣaḥ — of Cakṣu; putraḥ — the son; cākṣuṣaḥ — Cākṣuṣa; nāma — named; vai — indeed; manuḥ — Manu; pūru — Pūru; pūruṣa — Pūruṣa; sudyumna — Sudyumna; pramukhāḥ — headed by; cākṣuṣa-ātma-jāḥ — the sons of Cākṣuṣa.

Translation

The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna.