Skip to main content

ŚB 8.18.16

Devanagari

कमण्डलुं वेदगर्भ: कुशान्सप्तर्षयो ददु: ।
अक्षमालां महाराज सरस्वत्यव्ययात्मन: ॥ १६ ॥

Text

kamaṇḍaluṁ veda-garbhaḥ
kuśān saptarṣayo daduḥ
akṣa-mālāṁ mahārāja
sarasvaty avyayātmanaḥ

Synonyms

kamaṇḍalum — a waterpot; veda-garbhaḥ — Lord Brahmā; kuśānkuśa grass; sapta-ṛṣayaḥ — the seven sages; daduḥ — offered; akṣa-mālām — a string of Rudrākṣa beads; mahārāja — O King; sarasvatī — the goddess Sarasvatī; avyaya-ātmanaḥ — to the Supreme Personality of Godhead.

Translation

O King, Lord Brahmā offered a waterpot to the inexhaustible Supreme Personality of Godhead, the seven sages offered Him kuśa grass, and mother Sarasvatī gave Him a string of Rudrākṣa beads.