Skip to main content

ŚB 8.13.27

Devanagari

भविता रुद्रसावर्णी राजन्द्वादशमो मनु: ।
देववानुपदेवश्च देवश्रेष्ठादय: सुता: ॥ २७ ॥

Text

bhavitā rudra-sāvarṇī
rājan dvādaśamo manuḥ
devavān upadevaś ca
devaśreṣṭhādayaḥ sutāḥ

Synonyms

bhavitā — will appear; rudra-sāvarṇiḥ — Rudra-sāvarṇi; rājan — O King; dvādaśamaḥ — the twelfth; manuḥ — Manu; devavān — Devavān; upadevaḥ — Upadeva; ca — and; devaśreṣṭha — Devaśreṣṭha; ādayaḥ — such persons; sutāḥ — sons of the Manu.

Translation

O King, the twelfth Manu will be named Rudra-sāvarṇi. Devavān, Upadeva and Devaśreṣṭha will be among his sons.