Skip to main content

ŚB 8.12.42

Devanagari

आत्मांशभूतां तां मायां भवानीं भगवान्भव: । सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२ ॥

Text

ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata

Synonyms

ātma-aṁśa-bhūtām — a potency of the Supreme Soul; tām — unto her; māyām — the illusory energy; bhavānīm — who is the wife of Lord Śiva; bhagavān — the powerful; bhavaḥ — Lord Śiva; sammatām — accepted; ṛṣi-mukhyānām — by the great sages; prītyā — in jubilation; ācaṣṭa — began to address; atha — then; bhārata — O Mahārāja Parīkṣit, descendant of Bharata.

Translation

O descendant of Bharata Mahārāja, Lord Śiva, in jubilation, then addressed his wife, Bhavānī, who is accepted by all authorities as the potency of Lord Viṣṇu.