Skip to main content

ŚB 7.10.52

Devanagari

राजोवाच
कस्मिन्कर्मणि देवस्य मयोऽहञ्जगदीशितु: ।
यथा चोपचिता कीर्ति: कृष्णेनानेन कथ्यताम् ॥ ५२ ॥

Text

rājovāca
kasmin karmaṇi devasya
mayo ’hañ jagad-īśituḥ
yathā copacitā kīrtiḥ
kṛṣṇenānena kathyatām

Synonyms

rājā uvāca — King Yudhiṣṭhira inquired; kasmin — for what reason; karmaṇi — by which activities; devasya — of Lord Mahādeva (Śiva); mayaḥ — the great demon Maya Dānava; ahan — vanquished; jagat-īśituḥ — of Lord Śiva, who controls the power of the material energy and is the husband of Durgādevī; yathā — just as; ca — and; upacitā — again expanded; kīrtiḥ — reputation; kṛṣṇena — by Lord Kṛṣṇa; anena — this; kathyatām — please describe.

Translation

Mahārāja Yudhiṣṭhira said: For what reason did the demon Maya Dānava vanquish Lord Śiva’s reputation? How did Lord Kṛṣṇa save Lord Śiva and expand his reputation again? Kindly describe these incidents.