Skip to main content

ŚB 6.6.6

Devanagari

ककुद: सङ्कटस्तस्य कीकटस्तनयो यत: ।
भुवो दुर्गाणि यामेय: स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥

Text

kakudaḥ saṅkaṭas tasya
kīkaṭas tanayo yataḥ
bhuvo durgāṇi yāmeyaḥ
svargo nandis tato ’bhavat

Synonyms

kakudaḥ — from the womb of Kakud; saṅkaṭaḥ — Saṅkaṭa; tasya — from him; kīkaṭaḥ — Kīkaṭa; tanayaḥ — son; yataḥ — from whom; bhuvaḥ — of the earth; durgāṇi — many demigods, protectors of this universe (which is called Durgā); yāmeyaḥ — of Yāmi; svargaḥ — Svarga; nandiḥ — Nandi; tataḥ — from him (Svarga); abhavat — was born.

Translation

From the womb of Kakud came the son named Saṅkaṭa, whose son was named Kīkaṭa. From Kīkaṭa came the demigods named Durgā. From Yāmi came the son named Svarga, whose son was named Nandi.