Skip to main content

ŚB 6.5.10

Devanagari

श्रीशुक उवाच
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
वाच: कूटं तु देवर्षे: स्वयं विममृशुर्धिया ॥ १० ॥

Text

śrī-śuka uvāca
tan niśamyātha haryaśvā
autpattika-manīṣayā
vācaḥ kūṭaṁ tu devarṣeḥ
svayaṁ vimamṛśur dhiyā

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tat — that; niśamya — hearing; atha — thereafter; haryaśvāḥ — all the sons of Prajāpati Dakṣa; autpattika — naturally awakened; manīṣayā — by possessing the power to consider; vācaḥ — of the speech; kūṭam — the enigma; tu — but; devarṣeḥ — of Nārada Muni; svayam — themselves; vimamṛśuḥ — reflected upon; dhiyā — with full intelligence.

Translation

Śrī Śukadeva Gosvāmī said: Hearing these enigmatic words of Nārada Muni, the Haryaśvas considered them with their natural intelligence, without help from others.