Skip to main content

ŚB 6.18.44

Devanagari

इति सञ्चिन्त्य भगवान्मारीच: कुरुनन्दन ।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥

Text

iti sañcintya bhagavān
mārīcaḥ kurunandana
uvāca kiñcit kupita
ātmānaṁ ca vigarhayan

Synonyms

iti — thus; sañcintya — thinking; bhagavān — the powerful; mārīcaḥ — Kaśyapa Muni; kuru-nandana — O descendant of Kuru; uvāca — spoke; kiñcit — somewhat; kupitaḥ — angry; ātmānam — himself; ca — and; vigarhayan — condemning.

Translation

Śrī Śukadeva Gosvāmī said: Kaśyapa Muni, thinking in this way, became somewhat angry. Condemning himself, O Mahārāja Parīkṣit, descendant of Kuru, he spoke to Diti as follows.