Skip to main content

ŚB 4.7.48

Devanagari

मैत्रेय उवाच
इति दक्ष: कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।
कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८ ॥

Text

maitreya uvāca
iti dakṣaḥ kavir yajñaṁ
bhadra rudrābhimarśitam
kīrtyamāne hṛṣīkeśe
sanninye yajña-bhāvane

Synonyms

maitreyaḥ — Maitreya; uvāca — said; iti — thus; dakṣaḥ — Dakṣa; kaviḥ — being purified in consciousness; yajñam — the sacrifice; bhadra — O Vidura; rudra-abhimarśitam — devastated by Vīrabhadra; kīrtya-māne — being glorified; hṛṣīkeśe — Hṛṣīkeśa (Lord Viṣṇu); sanninye — arranged for restarting; yajña-bhāvane — the protector of sacrifice.

Translation

Śrī Maitreya said: After Lord Viṣṇu was glorified by all present, Dakṣa, his consciousness purified, arranged to begin again the yajña which had been devastated by the followers of Lord Śiva.