Skip to main content

ŚB 4.5.17

Devanagari

भृगुं बबन्ध मणिमान् वीरभद्र: प्रजापतिम् ।
चण्डेश: पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥

Text

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt

Synonyms

bhṛgum — Bhṛgu Muni; babandha — arrested; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — Pūṣā; devam — the demigod; bhagam — Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — arrested.

Translation

Maṇimān, one of the followers of Lord Śiva, arrested Bhṛgu Muni, and Vīrabhadra, the black demon, arrested Prajāpati Dakṣa. Another follower, who was named Caṇḍeśa, arrested Pūṣā. Nandīśvara arrested the demigod Bhaga.