Skip to main content

ŚB 4.1.63

Devanagari

अग्निष्वात्ता बर्हिषद: सौम्या: पितर आज्यपा: ।
साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥ ६३ ॥

Text

agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā

Synonyms

agniṣvāttāḥ — the Agniṣvāttas; barhiṣadaḥ — the Barhiṣadas; saumyāḥ — the Saumyas; pitaraḥ — the forefathers; ājyapāḥ — the Ājyapas; sa-agnayaḥ — those whose means is by fire; anagnayaḥ — those whose means is without fire; teṣām — of them; patnī — the wife; dākṣāyaṇī — the daughter of Dakṣa; svadhā — Svadhā.

Translation

The Agniṣvāttas, the Barhiṣadas, the Saumyas and the Ājyapas are the Pitās. They are either sāgnika or niragnika. The wife of all these Pitās is Svadhā, who is the daughter of King Dakṣa.