Skip to main content

ŚB 4.1.29

Devanagari

मैत्रेय उवाच
इति तस्य वच: श्रुत्वा त्रयस्ते विबुधर्षभा: ।
प्रत्याहु: श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥ २९ ॥

Text

maitreya uvāca
iti tasya vacaḥ śrutvā
trayas te vibudharṣabhāḥ
pratyāhuḥ ślakṣṇayā vācā
prahasya tam ṛṣiṁ prabho

Synonyms

maitreyaḥ uvāca — the sage Maitreya said; iti — thus; tasya — his; vacaḥ — words; śrutvā — after hearing; trayaḥ te — all three; vibudha — demigods; ṛṣabhāḥ — chiefs; pratyāhuḥ — replied; ślakṣṇayā — gentle; vācā — voices; prahasya — smiling; tam — unto him; ṛṣim — the great sage; prabho — O mighty one.

Translation

The great sage Maitreya continued: Upon hearing Atri Muni speak in that way, the three great deities smiled, and they replied in the following sweet words.