Skip to main content

ŚB 3.1.22

Devanagari

तस्यां त्रितस्योशनसो मनोश्च
पृथोरथाग्नेरसितस्य वायो: ।
तीर्थं सुदासस्य गवां गुहस्य
यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥

Text

tasyāṁ tritasyośanaso manoś ca
pṛthor athāgner asitasya vāyoḥ
tīrthaṁ sudāsasya gavāṁ guhasya
yac chrāddhadevasya sa āsiṣeve

Synonyms

tasyām — on the bank of the river Sarasvatī; tritasya — the pilgrimage site named Trita; uśanasaḥ — the pilgrimage site named Uśanā; manoḥ ca — as also of the pilgrimage site named Manu; pṛthoḥ — that of Pṛthu; atha — thereafter; agneḥ — that of Agni; asitasya — that of Asita; vāyoḥ — that of Vāyu; tīrtham — places of pilgrimages; sudāsasya — of the name Sudāsa; gavām — that of Go; guhasya — that of Guha; yat — thereupon; śrāddhadevasya — of the name Śrāddhadeva; saḥ — Vidura; āsiṣeve — duly visited and performed the rituals.

Translation

On the bank of the river Sarasvatī there were eleven places of pilgrimage, namely (1) Trita, (2) Uśanā, (3) Manu, (4) Pṛthu, (5) Agni, (6) Asita, (7) Vāyu, (8) Sudāsa, (9) Go, (10) Guha and (11) Śrāddhadeva. Vidura visited all of them and duly performed rituals.