Skip to main content

ŚB 12.7.23-24

Devanagari

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं ।
नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।
वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥

Text

brāhmaṁ pādmaṁ vaiṣṇavaṁ ca
śaivaṁ laiṅgaṁ sa-gāruḍaṁ
nāradīyaṁ bhāgavatam
āgneyaṁ skānda-saṁjñitam
bhaviṣyaṁ brahma-vaivartaṁ
mārkaṇḍeyaṁ sa-vāmanam
vārāhaṁ mātsyaṁ kaurmaṁ ca
brahmāṇḍākhyam iti tri-ṣaṭ

Synonyms

brāhmam — the Brahma Purāṇa; pādmam — the Padma Purāṇa; vaiṣṇavam — the Viṣṇu Purāṇa; ca — and; śaivam — the Śiva Purāṇa; laiṅgam — the Liṅga Purāṇa; sa-gāruḍam — along with the Garuḍa Purāṇa; nāradīyam — the Nārada Purāṇa; bhāgavatam — the Bhāgavata Purāṇa; āgneyam — the Agni Purāṇa; skānda — the Skanda Purāṇa; saṁjñitam — known as; bhaviṣyam — the Bhaviṣya Purāṇa; brahma-vaivartam — the Brahma-vaivarta Purāṇa; mārkaṇḍeyam — the Mārkaṇḍeya Purāṇa; sa-vāmanam — together with the Vāmana Purāṇa; vārāham — the Varāha Purāṇa; mātsyam — the Matsya Purāṇa; kaurmam — the Kūrma Purāṇa; ca — and; brahmāṇḍa-ākhyam — known as the Brahmāṇḍa Purāṇa; iti — thus; tri-ṣaṭ — three times six.

Translation

The eighteen major Purāṇas are the Brahma, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas.

Purport

Śrīla Jīva Gosvāmī has quoted from the Varāha Purāṇa, Śiva Purāṇa and Matsya Purāṇa in confirmation of the above two verses.