Skip to main content

ŚB 12.7.1

Devanagari

सूत उवाच
अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत् स्वकाम् ।
संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १ ॥

Text

sūta uvāca
atharva-vit sumantuś ca
śiṣyam adhyāpayat svakām
saṁhitāṁ so ’pi pathyāya
vedadarśāya coktavān

Synonyms

sūtaḥ uvāca — Sūta Gosvāmī said; atharva-vit — the expert knower of the Atharva Veda; sumantuḥ — Sumantu; ca — and; śiṣyam — to his disciple; adhyāpayat — instructed; svakām — his own; saṁhitām — collection; saḥ — he, the disciple of Sumantu; api — also; pathyāya — to Pathya; vedadarśāya — to Vedadarśa; ca — and; uktavān — spoke.

Translation

Sūta Gosvāmī said: Sumantu Ṛṣi, the authority on the Atharva Veda, taught his saṁhitā to his disciple Kabandha, who in turn spoke it to Pathya and Vedadarśa.

Purport

As confirmed in the Viṣṇu Purāṇa:

atharva-vedaṁ sa muniḥ
sumantur amita-dyutiḥ
śiṣyam adhyāpayām āsa
kabandhaṁ so ’pi ca dvidhā
kṛtvā tu vedadarśāya
tathā pathyāya dattavān

“That sage Sumantu, whose brilliance was immeasurable, taught the Atharva Veda to his disciple Kabandha. Kabandha in turn divided it into two parts and passed them down to Vedadarśa and Pathya.”