Skip to main content

ŚB 12.6.59

Devanagari

बाष्कलि: प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् ।
चक्रे वालायनिर्भज्य: काशारश्चैव तां दधु: ॥ ५९ ॥

Text

bāṣkaliḥ prati-śākhābhyo
vālakhilyākhya-saṁhitām
cakre vālāyanir bhajyaḥ
kāśāraś caiva tāṁ dadhuḥ

Synonyms

bāṣkaliḥ — Bāṣkali, the son of Bāṣkala; prati-śākhābhyaḥ — from all the different branches; vālakhilya-ākhya — entitled Vālakhilya; saṁhitām — the collection; cakre — he made; vālāyaniḥ — Vālāyani; bhajyaḥ — Bhajya; kāśāraḥ — Kāśāra; ca — and; eva — indeed; tām — that; dadhuḥ — they accepted.

Translation

Bāṣkali assembled the Vālakhilya-saṁhitā, a collection from all the branches of the Ṛg Veda. This collection was received by Vālāyani, Bhajya and Kāśāra.

Purport

According to Śrīla Śrīdhara Svāmī, Vālāyani, Bhajya and Kāśāra belonged to the Daitya community.