Skip to main content

ŚB 12.6.57

Devanagari

शाकल्यस्तत्सुत: स्वां तु पञ्चधा व्यस्य संहिताम् ।
वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ ५७ ॥

Text

śākalyas tat-sutaḥ svāṁ tu
pañcadhā vyasya saṁhitām
vātsya-mudgala-śālīya-
gokhalya-śiśireṣv adhāt

Synonyms

śākalyaḥ — Śākalya; tat-sutaḥ — the son of Māṇḍūkeya; svām — his own; tu — and; pañcadhā — in five parts; vyasya — dividing; saṁhitām — the collection; vātsya-mudgala-śālīya — to Vātsya, Mudgala and Śālīya; gokhalya-śiśireṣu — and to Gokhalya and Śiśira; adhāt — gave.

Translation

The son of Māṇḍūkeya, named Śākalya, divided his own collection into five, entrusting one subdivision each to Vātsya, Mudgala, Śālīya, Gokhalya and Śiśira.