Skip to main content

ŚB 12.6.52-53

Devanagari

पैलाय संहितामाद्यां बह्‌वृचाख्यां उवाच ह ।
वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ ५२ ॥
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ।
अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥ ५३ ॥

Text

pailāya saṁhitām ādyāṁ
bahvṛcākhyāṁ uvāca ha
vaiśampāyana-saṁjñāya
nigadākhyaṁ yajur-gaṇam
sāmnāṁ jaiminaye prāha
tathā chandoga-saṁhitām
atharvāṅgirasīṁ nāma
sva-śiṣyāya sumantave

Synonyms

pailāya — to Paila; saṁhitām — the collection; ādyām — first (of the Ṛg Veda); bahu-ṛca-ākhyam — called Bahvṛca; uvāca — he spoke; ha — indeed; vaiśampāyana-saṁjñāya — to the sage named Vaiśampāyana; nigada-ākhyam — known as Nigada; yajuḥ-gaṇam — the collection of Yajur mantras; sāmnām — the mantras of the Sāma Veda; jaiminaye — to Jaimini; prāha — he spoke; tathā — and; chandoga-saṁhitām — the saṁhitā named Chandoga; atharva-aṅgirasīm — the Veda ascribed to the sages Atharva and Aṅgirā; nāma — indeed; sva-śiṣyāya — to his disciple; sumantave — Sumantu.

Translation

Śrīla Vyāsadeva taught the first saṁhitā, the Ṛg Veda, to Paila and gave this collection the name Bahvṛca. To the sage Vaiśampāyana he spoke the collection of Yajur mantras named Nigada. He taught the Sāma Veda mantras, designated as the Chandoga-saṁhitā, to Jaimini, and he spoke the Atharva Veda to his dear disciple Sumantu.