Skip to main content

ŚB 12.6.36

Devanagari

श्रीशौनक उवाच
पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभि: ।
वेदाश्च कथिता व्यस्ता एतत् सौम्याभिधेहि न: ॥ ३६ ॥

Text

śrī-śaunaka uvāca
pailādibhir vyāsa-śiṣyair
vedācāryair mahātmabhiḥ
vedāś ca kathitā vyastā
etat saumyābhidhehi naḥ

Synonyms

śrī-śaunakaḥ uvāca — Śrī Śaunaka Ṛṣi said; paila-ādibhiḥ — by Paila and others; vyāsa-śiṣyaiḥ — the disciples of Śrīla Vyāsadeva; veda-ācāryaiḥ — the standard authorities of the Vedas; mahā-ātmabhiḥ — whose intelligence was very great; vedāḥ — the Vedas; ca — and; kathitāḥ — spoken; vyastāḥ — divided; etat — this; saumya — O gentle Sūta; abhidhehi — please narrate; naḥ — to us.

Translation

Śaunaka Ṛṣi said: O gentle Sūta, please narrate to us how Paila and the other greatly intelligent disciples of Śrīla Vyāsadeva, who are known as the standard authorities of Vedic wisdom, spoke and edited the Vedas.