Skip to main content

ŚB 12.13.16

Devanagari

निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।
वैष्णवानां यथा शम्भु: पुराणानामिदं तथा ॥ १६ ॥

Text

nimna-gānāṁ yathā gaṅgā
devānām acyuto yathā
vaiṣṇavānāṁ yathā śambhuḥ
purāṇānām idam tathā

Synonyms

nimna-gānām — of rivers flowing down to the sea; yathā — as; gaṅgā — the Ganges; devānām — of all deities; acyutaḥ — the infallible Supreme Personality of Godhead; yathā — as; vaiṣṇavānām — of devotees of Lord Viṣṇu; yathā — as; śambhuḥ — Śiva; purāṇānām — of Purāṇas; idam — this; tathā — similarly.

Translation

Just as the Gaṅgā is the greatest of all rivers, Lord Acyuta the supreme among deities and Lord Śambhu [Śiva] the greatest of Vaiṣṇavas, so Śrīmad-Bhāgavatam is the greatest of all Purāṇas.