Skip to main content

ŚB 12.12.14-15

Devanagari

नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम् ।
ध्रुवस्य चरितं पश्चात्पृथो: प्राचीनबर्हिष: ॥ १४ ॥
नारदस्य च संवादस्तत: प्रैयव्रतं द्विजा: ।
नाभेस्ततोऽनु चरितमृषभस्य भरतस्य च ॥ १५ ॥

Text

nava-brahma-samutpattir
dakṣa-yajña-vināśanam
dhruvasya caritaṁ paścāt
pṛthoḥ prācīnabarhiṣaḥ
nāradasya ca saṁvādas
tataḥ praiyavrataṁ dvijāḥ
nābhes tato ’nucaritam
ṛṣabhasya bharatasya ca

Synonyms

nava-brahma — of the nine brāhmaṇas (the sons of Lord Brahmā, headed by Marīci); samutpattiḥ — the descendants; dakṣa-yajña — of the sacrifice performed by Dakṣa; vināśanam — the destruction; dhruvasya — of Dhruva Mahārāja; caritam — the history; paścāt — then; pṛthoḥ — of King Pṛthu; prācīnabarhiṣaḥ — of Prācīnabarhi; nāradasya — with Nārada Muni; ca — and; saṁvādaḥ — his conversation; tataḥ — then; praiyavratam — the story of Mahārāja Priyavrata; dvijāḥ — O brāhmaṇas; nābheḥ — of Nābhi; tataḥ — then; anucaritam — the life story; ṛṣabhasya — of Lord Ṛṣabha; bharatasya — of Bharata Mahārāja; ca — and.

Translation

Also described are the progeny of the nine great brāhmaṇas, the destruction of Dakṣa’s sacrifice, and the history of Dhruva Mahārāja, followed by the histories of King Pṛthu and King Prācīnabarhi, the discussion between Prācīnabarhi and Nārada, and the life of Mahārāja Priyavrata. Then, O brāhmaṇas, the Bhāgavatam tells of the character and activities of King Nābhi, Lord Ṛṣabha and King Bharata.