Skip to main content

ŚB 12.12.13

Devanagari

अवतारो भगवत: कपिलस्य महात्मन: ।
देवहूत्याश्च संवाद: कपिलेन च धीमता ॥ १३ ॥

Text

avatāro bhagavataḥ
kapilasya mahātmanaḥ
devahūtyāś ca saṁvādaḥ
kapilena ca dhīmatā

Synonyms

avatāraḥ — the descent; bhagavataḥ — of the Supreme Personality of Godhead; kapilasya — Lord Kapila; mahā-ātmanaḥ — the Supreme Soul; devahūtyāḥ — of Devahūti; ca — and; saṁvādaḥ — the conversation; kapilena — with Lord Kapila; ca — and; dhī-matā — the intelligent.

Translation

The Bhāgavatam describes the incarnation of the Supreme Personality of Godhead as the exalted sage Kapila and records the conversation between that greatly learned soul and His mother, Devahūti.