Skip to main content

ŚB 12.11.43

Devanagari

त्वष्टा ऋचीकतनय: कम्बलश्च तिलोत्तमा ।
ब्रह्मापेतोऽथ शतजिद् धृतराष्ट्र इषम्भरा: ॥ ४३ ॥

Text

tvaṣṭā ṛcīka-tanayaḥ
kambalaś ca tilottamā
brahmāpeto ’tha satajid
dhṛtarāṣṭra iṣam-bharāḥ

Synonyms

tvaṣṭā — Tvaṣṭā; ṛcīka-tanayaḥ — the son of Ṛcīka (Jamadagni); kambalaḥ — Kambala; ca — and; tilottamā — Tilottamā; brahmāpetaḥ — Brahmāpeta; atha — and; śatajit — Śatajit; dhṛtarāṣṭraḥ — Dhṛtarāṣṭra; iṣam-bharāḥ — the maintainers of the month Iṣa (Āśvina).

Translation

Tvaṣṭā as the sun-god; Jamadagni, the son of Ṛcīka, as the sage; Kambalāśva as the Nāga; Tilottamā as the Apsarā; Brahmāpeta as the Rākṣasa; Śatajit as the Yakṣa; and Dhṛtarāṣṭra as the Gandharva maintain the month of Iṣa.