Skip to main content

ŚB 12.11.41

Devanagari

अथांशु: कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।
विद्युच्छत्रुर्महाशङ्ख: सहोमासं नयन्त्यमी ॥ ४१ ॥

Text

athāṁśuḥ kaśyapas tārkṣya
ṛtasenas tathorvaśī
vidyucchatrur mahāśaṅkhaḥ
saho-māsaṁ nayanty amī

Synonyms

atha — then; aṁśuḥ kaśyapaḥ tārkṣyaḥ — Aṁśu, Kaśyapa and Tārkṣya; ṛtasenaḥ — Ṛtasena; tathā — and; urvaśī — Urvaśī; vidyucchatruḥ mahāśaṅkhaḥ — Vidyucchatru and Mahāśaṅkha; sahaḥ-māsam — the month of Sahas (Mārgaśīrṣa); nayanti — rule; amī — these.

Translation

Aṁśu as the sun-god, Kaśyapa as the sage, Tārkṣya as the Yakṣa, Ṛtasena as the Gandharva, Urvaśī as the Apsarā, Vidyucchatru as the Rākṣasa and Mahāśaṅkha as the Nāga rule the month of Sahas.