Skip to main content

ŚB 12.11.38

Devanagari

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगु: ।
अनुम्‍लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ ३८ ॥

Text

vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī

Synonyms

vivasvān ugrasenaḥ — Vivasvān and Ugrasena; ca — also; vyāghraḥ āsāraṇaḥ bhṛguḥ — Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ — Anumlocā and Śaṅkhapāla; nabhasya-ākhyam — the month named Nabhasya (Bhādra); nayanti — rule; amī — these.

Translation

Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.