Skip to main content

ŚB 11.23.33

Devanagari

तं वै प्रवयसं भिक्षुमवधूतमसज्जना: ।
द‍ृष्ट्वा पर्यभवन् भद्र बह्वीभि: परिभूतिभि: ॥ ३३ ॥

Text

taṁ vai pravayasaṁ bhikṣum
avadhūtam asaj-janāḥ
dṛṣṭvā paryabhavan bhadra
bahvībhiḥ paribhūtibhiḥ

Synonyms

tam — him; vai — indeed; pravayasam — old; bhikṣum — the beggar; avadhūtam — unclean; asat — low-class; janāḥ — persons; dṛṣṭvā — seeing; paryabhavan — dishonored; bhadra — O kind Uddhava; bahvībhiḥ — with many; paribhūtibhiḥ — insults.

Translation

O kind Uddhava, seeing him as an old, dirty beggar, rowdy persons would dishonor him with many insults.