Skip to main content

ŚB 10.87.48

Devanagari

सभाजितो भगवता कृतासनपरिग्रह: ।
तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥

Text

sabhājito bhagavatā
kṛtāsana-parigrahaḥ
tasmai tad varṇayām āsa
nārāyaṇa-mukhāc chrutam

Synonyms

sabhājitaḥ — honored; bhagavatā — by the personal expansion of the Supreme Lord (Vyāsadeva); kṛta — having done; āsana — of a seat; parigrahaḥ — the acceptance; tasmai — to him; tat — that; varṇayām āsa — he described; nārāyaṇa-mukhāt — from the mouth of Śrī Nārāyaṇa Ṛṣi; śrutam — what he had heard.

Translation

Vyāsadeva, the incarnation of the Personality of Godhead, respectfully greeted Nārada Muni and offered him a seat, which he accepted. Nārada then described to Vyāsa what he had heard from the mouth of Śrī Nārāyaṇa Ṛṣi.