Skip to main content

ŚB 10.85.58

Devanagari

एवंविधान्यद्भ‍ुतानि कृष्णस्य परमात्मन: ।
वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥ ५८ ॥

Text

evaṁ-vidhāny adbhutāni
kṛṣṇasya paramātmanaḥ
vīryāṇy ananta-vīryasya
santy anantāni bhārata

Synonyms

evam-vidhāni — like this; adbhutāni — amazing; kṛṣṇasya — of Kṛṣṇa; parama-ātmanaḥ — the Supreme Soul; vīryāṇi — feats; ananta — unlimited; vīryasya — whose valor; santi — there are; anantāni — unlimited; bhārata — O descendant of Bharata.

Translation

Śrī Kṛṣṇa, the Supreme Soul, the Lord of unlimited valor, performed countless pastimes just as amazing as this one, O descendant of Bharata.