Skip to main content

ŚB 10.84.46

Devanagari

नेदुर्मृदङ्गपटहशङ्खभेर्यानकादय: ।
ननृतुर्नटनर्तक्यस्तुष्टुवु: सूतमागधा: ।
जगु: सुकण्ठ्यो गन्धर्व्य: सङ्गीतं सहभर्तृका: ॥ ४६ ॥

Text

nedur mṛdaṅga-paṭaha-
śaṅkha-bhery-ānakādayaḥ
nanṛtur naṭa-nartakyas
tuṣṭuvuḥ sūta-māgadhāḥ
jaguḥ su-kaṇṭhyo gandharvyaḥ
saṅgītaṁ saha-bhartṛkāḥ

Synonyms

neduḥ — sounded; mṛdaṅga-paṭahamṛdaṅga and paṭaha drums; śaṅkha — conchshells; bherī-ānakabherī and ānaka drums; ādayaḥ — and other instruments; nanṛtuḥ — danced; naṭa-nartakyaḥ — male and female dancers; tuṣṭuvuḥ — recited praise; sūta-māgadhāḥsūta and māgadha bards; jaguḥ — sang; su-kaṇṭhyaḥ — sweet-voiced; gandharvyaḥ — female Gandharvas; saṅgītam — songs; saha — along with; bhartṛkāḥ — their husbands.

Translation

Mṛdaṅgas, paṭahas, conchshells, bherīs, ānakas and other instruments resounded, male and female dancers danced, and sūtas and māgadhas recited glorifications. Sweet-voiced Gandharvīs sang, accompanied by their husbands.