Skip to main content

ŚB 10.84.34

Devanagari

अथोचुर्मुनयो राजन्नाभाष्यानकदुन्दुभिम् ।
सर्वेषां श‍ृण्वतां राज्ञां तथैवाच्युतरामयो: ॥ ३४ ॥

Text

athocur munayo rājann
ābhāṣyānalsadundabhim
sarveṣāṁ śṛṇvatāṁ rājñāṁ
tathaivācyuta-rāmayoḥ

Synonyms

atha — then; ūcuḥ — said; munayaḥ — the sages; rājan — O King (Parīkṣit); ābhāṣya — speaking; ānaka-dundubhim — to Vasudeva; sarveṣām — all; śṛṇvatām — as they listened; rājñām — the kings; tathā eva — also; acyuta-rāmayoḥ — Kṛṣṇa and Balarāma.

Translation

[Śukadeva Gosvāmī continued:] The sages then spoke again, O King, addressing Vasudeva while all the kings, along with Lord Acyuta and Lord Rāma, listened.