Skip to main content

ŚB 10.79.1

Devanagari

श्रीशुक उवाच
तत: पर्वण्युपावृत्ते प्रचण्ड: पांशुवर्षण: ।
भीमो वायुरभूद् राजन्पूयगन्धस्तु सर्वश: ॥ १ ॥

Text

śrī-śuka uvāca
tataḥ parvaṇy upāvṛtte
pracaṇḍaḥ pāṁśu-varṣaṇaḥ
bhīmo vāyur abhūd rājan
pūya-gandhas tu sarvaśaḥ

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; tataḥ — then; parvaṇi — the new-moon day; upāvṛtte — when it came; pracaṇḍaḥ — fierce; pāṁśu — dust; varṣaṇaḥ — raining; bhīmaḥ — frightening; vāyuḥ — a wind; abhūt — arose; rājan — O King (Parīkṣit); pūya — of pus; gandhaḥ — the smell; tu — and; sarvaśaḥ — all over.

Translation

Śukadeva Gosvāmī said: Then, on the new-moon day, O King, a fierce and frightening wind arose, scattering dust all about and spreading the smell of pus everywhere.