Skip to main content

ŚB 10.78.18

Devanagari

स्‍नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् ।
सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृत: ॥ १८ ॥

Text

snātvā prabhāse santarpya
devarṣi-pitṛ-mānavān
sarasvatīṁ prati-srotaṁ
yayau brāhmaṇa-saṁvṛtaḥ

Synonyms

snātvā — having bathed; prabhāse — at Prabhāsa; santarpya — and having honored; deva — the demigods; ṛṣi — sages; pitṛ — forefathers; mānavān — and human beings; sarasvatīm — to the river Sarasvatī; prati-srotam — which flows toward the sea; yayau — He went; brāhmaṇa-saṁvṛtaḥ — surrounded by brāhmaṇas.

Translation

After bathing at Prabhāsa and honoring the demigods, sages, forefathers and prominent human beings, He went in the company of brāhmaṇas to the portion of the Sarasvatī that flows westward into the sea.