Skip to main content

ŚB 10.76.13

Devanagari

प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजा: प्रजा: ।
मा भैष्टेत्यभ्यधाद् वीरो रथारूढो महायशा: ॥ १३ ॥

Text

pradyumno bhagavān vīkṣya
bādhyamānā nijāḥ prajāḥ
ma bhaiṣṭety abhyadhād vīro
rathārūḍho mahā-yaśāḥ

Synonyms

pradyumnaḥ — Pradyumna; bhagavān — the Lord; vīkṣya — seeing; bādhyamānāḥ — being harassed; nijāḥ — His own; prajāḥ — subjects; bhaiṣṭa — do not fear; iti — thus; abhyadhāt — addressed; vīraḥ — the great hero; ratha — on His chariot; ārūḍhaḥ — mounted; mahā — immense; yaśāḥ — whose glory.

Translation

Seeing His subjects so harassed, the glorious and heroic Lord Pradyumna told them, “Do not fear,” and mounted His chariot.