Skip to main content

ŚB 10.68.7

Devanagari

तं ते जिघृक्षव: क्रुद्धास्तिष्ठ तिष्ठेति भाषिण: ।
आसाद्य धन्विनो बाणै: कर्णाग्रण्य: समाकिरन् ॥ ७ ॥

Text

taṁ te jighṛkṣavaḥ kruddhās
tiṣṭha tiṣṭheti bhāṣiṇaḥ
āsādya dhanvino bāṇaiḥ
karṇāgraṇyaḥ samākiran

Synonyms

tam — him; te — they; jighṛkṣavaḥ — determined to capture; kruddhāḥ — angry; tiṣṭha tiṣṭha iti — “Stand there! Stand there!”; bhāṣiṇaḥ — saying; āsādya — confronting; dhanvinaḥ — the bowmen; bāṇaiḥ — with their arrows; karṇa-agraṇyaḥ — those headed by Karna; samākiran — showered him.

Translation

Determined to capture him, the angry bowmen led by Karṇa shouted at Sāmba, ‘Stand and fight! Stand and fight!’ They came straight for him and showered him with arrows.