Skip to main content

ŚB 10.56.35

Devanagari

सत्राजितं शपन्तस्ते दु:खिता द्वारकौकस: ।
उपतस्थुश्चन्द्रभागां दुर्गां कृष्णोपलब्धये ॥ ३५ ॥

Text

satrājitaṁ śapantas te
duḥkhitā dvārakaukasaḥ
upatasthuś candrabhāgāṁ
durgāṁ kṛṣṇopalabdhaye

Synonyms

satrājitam — Satrājit; śapantaḥ — cursing; te — they; duḥkhitāḥ — sorrowful; dvārakā-okasaḥ — the residents of Dvārakā; upatasthuḥ — worshiped; candrabhāgām — Candrabhāgā; durgām — Durgā; kṛṣṇa-upalabdhaye — in order to obtain Kṛṣṇa.

Translation

Cursing Satrājit, the sorrowful residents of Dvārakā approached the Durgā deity named Candrabhāgā and prayed to her for Kṛṣṇa’s return.