Skip to main content

ŚB 10.56.3

Devanagari

श्रीशुक उवाच
आसीत् सत्राजित: सूर्यो भक्तस्य परम: सखा ।
प्रीतस्तस्मै मणिं प्रादात् स च तुष्ट: स्यमन्तकम् ॥ ३ ॥

Text

śrī-śuka uvāca
āsīt satrājitaḥ sūryo
bhaktasya paramaḥ sakhā
prītas tasmai maṇiṁ prādāt
sa ca tuṣṭaḥ syamantakam

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; āsīt — was; satrājitaḥ — of Satrājit; sūryaḥ — the sun-god; bhaktasya — who was his devotee; paramaḥ — the best; sakhā — well-wishing friend; prītaḥ — affectionate; tasmai — to him; maṇim — the jewel; prādāt — gave; saḥ — he; ca — and; tuṣṭaḥ — satisfied; syamantakam — named Syamantaka.

Translation

Śukadeva Gosvāmī said: Sūrya, the sun-god, felt great affection for his devotee Satrājit. Acting as his greatest friend, the demigod gave him the jewel called Syamantaka as a token of his satisfaction.