Skip to main content

ŚB 10.53.5

Devanagari

स चाश्वै: शैब्यसुग्रीवमेघपुष्पबलाहकै: ।
युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रत: ॥ ५ ॥

Text

sa cāśvaiḥ śaibya-sugrīva-
meghapuṣpa-balāhakaiḥ
yuktaṁ ratham upānīya
tasthau prāñjalir agrataḥ

Synonyms

saḥ — he, Dāruka; ca — and; aśvaiḥ — with the horses; śaibya-sugrīva-meghapuṣpa-balāhakaiḥ — named Śaibya, Sugrīva, Meghapuṣpa and Balāhaka; yuktam — yoked; ratham — the chariot; upānīya — bringing; tasthau — stood; prāñjaliḥ — with palms joined in reverence; agrataḥ — in front.

Translation

Dāruka brought the Lord’s chariot, yoked with the horses named Śaibya, Sugrīva, Meghapuṣpa and Balāhaka. He then stood before Lord Kṛṣṇa with joined palms.

Purport

Śrīla Viśvanātha Cakravartī quotes the following text of the Padma Purāṇa describing Lord Kṛṣṇa’s chariot horses:

śaibyas tu śuka-patrābhaḥ
sugrīvo hema-piṅgalaḥ
meghapuṣpas tu meghābhaḥ
pāṇḍuro hi balāhakaḥ

“Śaibya was green like a parrot’s wings, Sugrīva yellow-gold, Meghapuṣpa the color of a cloud, and Balāhaka whitish.”