Skip to main content

ŚB 10.52.27

Devanagari

द्वारकां स समभ्येत्य प्रतीहारै: प्रवेशित: ।
अपश्यदाद्यं पुरुषमासीनं काञ्चनासने ॥ २७ ॥

Text

dvārakāṁ sa samabhyetya
pratīhāraiḥ praveśitaḥ
apaśyad ādyaṁ puruṣam
āsīnaṁ kāñcanāsane

Synonyms

dvārakām — at Dvārakā; saḥ — he (the brāhmaṇa); samabhyetya — arriving; pratīhāraiḥ — by the gatekeepers; praveśitaḥ — brought inside; apaśyat — he saw; ādyam — the original; puruṣam — Supreme Person; āsīnam — seated; kāñcana — golden; āsane — on a throne.

Translation

Upon reaching Dvārakā, the brāhmaṇa was brought inside by the gatekeepers and saw the primeval Personality of Godhead sitting on a golden throne.