Skip to main content

ŚB 10.43.25

Devanagari

पूतनानेन नीतान्तं चक्रवातश्च दानव: । अर्जुनौ गुह्यक: केशी धेनुकोऽन्ये च तद्विधा: ॥ २५ ॥

Text

pūtanānena nītāntaṁ
cakravātaś ca dānavaḥ
arjunau guhyakaḥ keśī
dhenuko ’nye ca tad-vidhāḥ

Synonyms

pūtanā — the witch Pūtanā; anena — by Him; nītā — brought; antam — to her end; cakravātaḥ — whirlwind; ca — and; dānavaḥ — the demon; arjunau — the twin Arjuna trees; guhyakaḥ — the demon Śaṅkhacūḍa; keśī — the horse demon, Keśī; dhenukaḥ — the jackass demon, Dhenuka; anye — others; ca — and; tat-vidhāḥ — like them.

Translation

He made Pūtanā and the whirlwind demon meet with death, pulled down the twin Arjuna trees, and killed Śaṅkhacūḍa, Keśī, Dhenuka and similar demons.